वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: कुत्स आङ्गिरसः छन्द: त्रिष्टुप् स्वर: धैवतः काण्ड:

इ꣣द꣢꣫ꣳ श्रेष्ठं꣣ ज्यो꣡ति꣢षां꣣ ज्यो꣢ति꣣रा꣡गा꣢च्चि꣣त्रः꣡ प्र꣢के꣣तो꣡ अ꣢जनिष्ट꣣ विभ्वा꣢ । य꣢था꣣ प्र꣡सू꣢ता सवि꣣तुः꣢ स꣣वा꣢यै꣣वा꣢꣫ रात्र्यु꣣ष꣢से꣣ यो꣡नि꣢मारैक् ॥१७४९॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इदꣳ श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा । यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥१७४९॥

मन्त्र उच्चारण
पद पाठ

इ꣣द꣢म् । श्रे꣡ष्ठ꣢꣯म् । ज्यो꣡ति꣢꣯षाम् । ज्यो꣡तिः꣢꣯ । आ । अ꣣गात् । चित्रः꣢ । प्र꣣केतः꣢ । प्र꣣ । केतः꣢ । अ꣣जनिष्ट । वि꣡भ्वा꣢꣯ । वि । भ्वा꣣ । य꣡था꣢꣯ । प्र꣡सू꣢꣯ता । प्र । सू꣢ता । सवितुः꣢ । स꣣वा꣡य꣢ । ए꣣व꣢ । रा꣡त्री꣢꣯ । उ꣣ष꣡से꣢ । यो꣡नि꣢꣯म् । आ꣣रैक् ॥१७४९॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1749 | (कौथोम) 8 » 3 » 14 » 1 | (रानायाणीय) 19 » 4 » 2 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अब उषा के दृष्टान्त से आध्यात्मिक प्रभा का वर्णन करते हैं।

पदार्थान्वयभाषाः -

(इदम्) यह (ज्योतिषाम्) अग्नि, विद्युत आदि ज्योतियों में (श्रेष्ठम्) श्रेष्ठ (ज्योतिः) ज्योति उषा (आगात्) आयी है। (चित्रः) अद्भुत (विभ्वा) व्यापक (प्रकेतः) प्रकाश (अजनिष्ट) उत्पन्न हो गया है। (यथा) जिस प्रकार (प्रसूता) उत्पन्न यह उषा (सवितुः) सूर्य के (सवाय) जन्म के लिए आकाश को खाली कर देती है, (एवा) इसी प्रकार (रात्रि) रात्रि ने (उषसे) उषा के जन्म के लिए (योनिम्) आकाश को (आरैक्) खाली कर दिया है ॥१॥ यहाँ उपमा और स्वभावोक्ति अलङ्कार हैं। ‘ज्योति’ की आवृत्ति में यमक और ‘सवि सवा’ में छेकानुप्रास है। प्राकृतिक उषा के वर्णन से आध्यात्मिक उषा की व्यञ्जना हो रही है ॥१॥

भावार्थभाषाः -

जैसे रात्रि के अँधेरे को समाप्त करके ज्योतिष्मती उषा आकाश में प्रकट होती है और अपने से अधिक ज्योतिष्मान् सूर्य को प्रकट करती है, वैसे ही अविद्या के घोर अँधेरे को चीर कर ज्योतिष्मती आत्म-प्रभा प्रकट होकर अपने से अधिक ज्योतिर्मयी परमात्म-प्रभा को प्रकट करती है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथोषर्दृष्टान्तेनाध्यात्मिकीं प्रभां वर्णयति।

पदार्थान्वयभाषाः -

(इदम्) एतत् (ज्योतिषाम्) अग्निविद्युदादीनां मध्ये (श्रेष्ठम्) प्रशस्यतमम् (ज्योतिः) उषाः (आगात्) आगमत्। (चित्रः) अद्भुतः (विभ्वा) विभुः। [अत्र ‘सुपां सुलुक्०’ अ० ७।१।३९ इति विभक्तेराकारादेशः।] (प्रकेतः) प्रकाशः (अजनिष्ट) उत्पन्नोऽस्ति। (यथा) येन प्रकारेण (प्रसूता) उत्पन्ना एषा उषाः (सवितुः) आदित्यस्य (सवाय) उत्पत्तये भवति (एवा) एवम् (रात्री) निशा। [अत्र ‘रात्रेश्चाजसौ’ अ० ४।१।३९ इति रात्रिशब्दान्ङीप्।] (उषसे) उषसो जन्मार्थम् (योनिम्) अन्तरिक्षम् (आरैक्) अरिचत्। [रिचिर् विरेचने, लुङि ‘इरितो वा’ अ० ३।१।५७ इति च्लेर्वैकल्पिकेऽङि ‘अरिचत्, अरैक्षीत्’ इति प्राप्ते छान्दसश्च्लेर्लुक्] ॥१॥२ यास्काचार्यो मन्त्रमिममेवं व्याख्यातवान्—[इदं श्रेष्ठं ज्योतिषां ज्योतिरागमत्। चित्रं प्रकेतनं प्रज्ञाततमम् अजनिष्ट विभूततमम्। यथा प्रसूता सवितुः प्रसवाय रात्रिरादित्यस्य, एवं रात्र्युषसे योनिमरिचत् स्थानम्। निरु० ६।१९।]। अत्रोपमालङ्कारः स्वभावोक्तिश्च। ‘ज्योति’ इत्यस्यावृत्तौ यमकम्, ‘सवि, सवा’ इत्यत्र छेकानुप्रासः। प्राकृतिक्या उषसो वर्णनेनाध्यात्मिक्युषा व्यज्यते ॥१॥

भावार्थभाषाः -

यथा रात्र्यन्धकारं समाप्य ज्योतिष्मत्युषा गगने प्रादुर्भवति ज्योतिष्मत्तरं सूर्यं चाविर्भावयति तथैवाविद्याया गाढं तमो विच्छिद्य ज्योतिष्मत्यध्यात्मप्रभा प्रादुर्भूय ज्योतिष्मत्तमां परमात्मप्रभां प्रकटयति ॥१॥